वांछित मन्त्र चुनें

आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा॑ अयंसत । अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्याँ॑ अशीमहि ॥

अंग्रेज़ी लिप्यंतरण

ā vām agan sumatir vājinīvasū ny aśvinā hṛtsu kāmā ayaṁsata | abhūtaṁ gopā mithunā śubhas patī priyā aryamṇo duryām̐ aśīmahi ||

पद पाठ

आ । वा॒म् । अ॒ग॒न् । सु॒ऽम॒तिः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । नि । अ॒श्वि॒ना॒ । हृ॒त्ऽसु । कामाः॑ । अ॒यं॒स॒त॒ । अभू॑तम् । गो॒पा । मि॒थु॒ना । शु॒भः॒ । प॒ती॒ इति॑ । प्रि॒याः । अ॒र्य॒म्णः । दुर्या॑न् । अ॒शी॒म॒हि॒ ॥ १०.४०.१२

ऋग्वेद » मण्डल:10» सूक्त:40» मन्त्र:12 | अष्टक:7» अध्याय:8» वर्ग:20» मन्त्र:2 | मण्डल:10» अनुवाक:3» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वाजिनीवसू) हे विज्ञानक्रिया को प्रसारित करनेवाले (गोपा) रक्षक (मिथुना) परस्पर सङ्गत-सहयोगी (अश्विना) सुशिक्षित वृद्ध स्त्री-पुरुषो ! (शुभस्पती-अभूतम्) तुम दोनों सुख के स्वामी हो (वाम्) तुम दोनों की (सुमतिः-आगन्) सुशिक्षा भली-भाँति हमें प्राप्त हो (हृत्सुकामाः-अयंसत) उससे हमारे हृदयों में कामनाएँ नियन्त्रित रहें-उच्छृङ्खल न हों (प्रियाः) हम प्यारी वधुएँ (अर्यम्णः) स्वामी-पति के (दुर्यान्-अशीमहि) घरों को चाहती हैं ॥१२॥
भावार्थभाषाः - गृहपत्नियों के अन्दर पुरातन सुशिक्षित स्त्री-पुरुषों के प्रति श्रद्धा होनी चाहिए। वे उनसे गृहविज्ञान की शिक्षा प्राप्त करें, जिससे कि अपनी गार्हस्थ्य-कामनाएँ नियन्त्रित रहें ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (वाजिनीवसू) हे विज्ञानक्रियाया वासयितारौ “यौ विज्ञानक्रियां वासयतस्तौ” [ऋ० ५।७८।३ दयानन्दः] (गोपा) रक्षकौ (मिथुना) परस्परं सङ्गन्तारौ ! (अश्विना) सुशिक्षितौ स्थविरौ स्त्रीपुरुषौ ! (शुभस्पती-अभूतम्) सुखस्य स्वामिनौ स्थः (वाम्) युवयोः (सुमतिः-आगन्) शुभमतिः सुशिक्षा समन्तात् प्राप्नोति (हृत्सुकामाः-अयंसत) तथा-अस्माकं हृदयेषु कामा नियम्यन्ताम्) उच्छृङ्खला न भवन्तु (प्रियाः) वयं प्रिया वध्वः (अर्यम्णः) स्वामिनः पत्युः (दुर्यान्-अशीमहि) गृहान् “दुर्या गृहनाम” [निघं० ३।४] वाञ्छामः ॥१२॥